A 446-11 Tarpaṇavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 446/11
Title: Tarpaṇavidhi
Dimensions: 26 x 19.7 cm x 12 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1111
Remarks:


Reel No. A 446-11 Inventory No. 77283

Title Tarpaṇavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material thyāsaphu

State complete

Size 26.0 x 19.7 cm

Folios 6

Lines per Folio 7

Foliation none

Place of Deposit NAK

Accession No. 1/1111

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ |     |

yaṃ brahma vedāntavido badanti

paraṃ pradhānaṃ puruṣaṃ tad anye |

viśvodgate kāraṇam īśvaraṃ vā

tasmai namo vighnavināśanāya | 1 |

adyeha kāśyapagotrotpanno vṛṣarāśī raṇaraṇabahādūrasenavarmāhaṃ sapatnīko haṃ saputro haṃ mama adyopāttasakaladuritakṣayāya brahmāvāptyai devarṣimanuṣyapitṝṇāṃ svapitṝṇāṃ ca tarpaṇaṃ kariṣye bhūr bhuvaḥ svaḥ brahmādayo devā ihāgacchantu iha tiṣṭhantu gṛhṇā(!)tv etān jalāñjalīn || (exp. 3t1–4)

End

oṁ brahmaṇe namaḥ

agnaye namaḥ

pṛthivyai namaḥ

oṣadhībhyo namaḥ

vāce namaḥ

vācaspataye namaḥ

viṣṇave namaḥ

mahadbhyo namaḥ

adbhyo namaḥ

a(pāṃ)pate(!) varuṇāya namaḥ |

iti tarppya(!) saṃvarcasā payasā

saṃtutubhiḥ raganmahimamanasā sa gūṁ śivena tvaṣṭrā sudaṃtro vidadhātu rāyonumāṛṣṭu tanvo yadviliṣṭaṃ | iti mukhacakṣuśrotaṃ pramṛjya (exp. 8b4–7)

Colophon

Microfilm Details

Reel No. A 446/11

Date of Filming 17-11-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 10-07-2009

Bibliography